Monday, May 26, 2014

The word meaning of Krishna

The word meaning of Krishna... but the meaning of one word is endless...

कृषिर्भूवाचकः शब्दो णश्च निवृत्तिवाचकः । 
तयोरैक्यं परब्रम्ह कृष्ण इत्यभिधीयते ।। 

कृषिश्च सर्ववचनो नकारश्चाऽऽत्मवाचकः ।
सर्वात्मा च परं ब्रम्ह तेन कृष्णः प्रकीर्तितः ।।

कृषिश्च सर्ववचनो नकारश्चाऽऽदिवाचकः ।
सर्वादिपुरुषो व्यापि तेन कृष्णः प्रकीर्तितः ।। 

कृषामि मेदनीं पार्थं भूत्वा कार्ष्णयसो महान् ।
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ।।

कृष्ण इत्येव दशमं नाम चक्रे पिता मम ।
कृष्णावदातस्य सतः प्रियत्वाद् बालकस्य वै ।।

कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ।
परिपूर्णतमं ब्रम्ह तेन कृष्ण इति स्मृतः ।।

ब्रम्हणो वाचकः कोऽयमृकारोऽनन्तवाचकः ।
शिवस्य वाचकः षश्च णकारो धर्मवाचकः ।।
अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ।
नरनारायणार्थस्य विसर्गो वाचकः स्मृतः ।।
सर्वैषां तेजसां राशिः सर्वमूर्तिस्वरूपकः ।
सर्वाधार सर्वबीजस्तेन कृष्ण इति स्मृतः ।।

कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः ।
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ।।

If we analyze the nirukti, or semantic derivation, of the word "Kṛṣṇa," we find that na signifies that He stops the repetition of birth and death, and kṛṣ means sattārtha, or "existence." (Kṛṣṇa is the whole of existence.) Also, kṛṣ means "attraction," and na means ānanda, or "bliss." Kṛṣṇa is known as Mukunda because He wants to give everyone spiritual, eternal, blissful life...

Now i come to know searching the word meaning krishna is endless and the name Krishna itself is giving me the meaning in my life...

Om Namo Narayanaya

No comments:

Post a Comment